Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
Vowels - स्वराः / स्वरवर्णाः / अचः
There are 13 vowels in Saṃskṛtam. They are called स्वराः or स्वरवर्णाः or अचः.
They are classified into:
Simple Vowels – समानस्वराः
Conjunct Vowels – अमिश्रस्वराः
स्वराः
Simple Vowels
अ
आ
इ
ई
उ
ऊ
ऋ
ऌ
Conjunct Vowels
ए
अ + इ
ऐ
अ + ए
ओ
अ + उ
औ
अ +ओ
अँ
अः