Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
प्रथमाविभक्तिः
आकारान्तः स्त्रीलिङ्गम् रमा – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
रमा
रमे
रमाः
ईकारान्तः स्त्रीलिङ्गम् नदी – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
नदी
नद्यौ
नद्यः
उकारान्तः स्त्रीलिङ्गम् धनु – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
धनुः
धनू
धनवः
दकारान्तः स्त्रीलिङ्गम् तद् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
सा
ते
ताः