अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
शुभं करोति कल्याणमारोग्यं धनसंपदा ।
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥
दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥
सरस्वति नम्स्तुभ्यं वरदे कामरुपिणि ।
विध्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
अनायासेन मरणं विनादैन्येन जीवनं ।
देहि मे कृपया शम्भो त्वयि भक्तिं अचन्चलं ॥
अन्नपूर्णे सदापूर्णे शंकर प्राणवल्लभे ।
ज्ञान वैराग्य सिध्यर्थं भिक्षां देहिच पार्वति ॥
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥
आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
बुद्धिर्बलं यशोधैर्य निर्भयत्वमरोगता ।
अजाढ्यं वाक्पटुःत्वंच हनुमत् स्मरणाद्भवेत् ॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
Your browser does not support the audio element.