Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
प्रथमाविभक्तिः
अकारान्तः पलिङ्गः राम – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
रामः
रामौ
रामाः
इकारान्तः पलिङ्गः हरि – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
हरिः
हरी
हरयः
उकारान्तः पलिङ्गः गुरु – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
गुरुः
गुरू
गुरवः
ऋकारान्तः पलिङ्गः पितृ – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
पिता
पितरौ
पितरः
ऋकारान्तः पलिङ्गः कर्तृ – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
कर्तः
कर्तारौ
कर्तारः
मकारान्तः पलिङ्गः किम् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
कः
कौ
के
मकारान्तः पलिङ्गः इदम् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
अयम्
इमौ
इमे
दकारान्तः पलिङ्गः एतद् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
एषः
एतौ
एते
दकारान्तः पलिङ्गः तद् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
सः
तौ
ते
तकारान्त पलिङ्गः मरुत् – शब्दः
एकवचनम्
द्विवचनम्
बहुवचनम्
मरुत्
मरुतौ
मरुतः