प्रथमाविभक्तिः

अकारान्तः पलिङ्गः राम – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
रामः रामौ रामाः
इकारान्तः पलिङ्गः हरि – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
हरिः हरी हरयः
उकारान्तः पलिङ्गः गुरु – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
गुरुः गुरू गुरवः
ऋकारान्तः पलिङ्गः पितृ – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
पिता पितरौ पितरः
ऋकारान्तः पलिङ्गः कर्तृ – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
कर्तः कर्तारौ कर्तारः
मकारान्तः पलिङ्गः किम् – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
कः कौ के
मकारान्तः पलिङ्गः इदम् – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
अयम् इमौ इमे
दकारान्तः पलिङ्गः एतद् – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
एषः एतौ एते
दकारान्तः पलिङ्गः तद् – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
सः तौ ते
तकारान्त पलिङ्गः मरुत् – शब्दः
एकवचनम् द्विवचनम् बहुवचनम्
मरुत् मरुतौ मरुतः