Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
लट् लकार परस्मैपदी धातु
धातु
Meaning
क्रियापदम्
अर्च्
Worships
अर्चति
कथ्
Tells
कथयति
कूज्
Chirps
कूजति
कृत्
Cuts
कर्तयति
खाद्
Eats
खादति
गम्
Goes
गच्छति
चर्
Moves
चरति
जीव्
Lives
जीवति
त्यज्
Gives
त्य्जति
द्यश्
Sees
पश्यति
धाव्
Runs
धावति
नम्
Salutes
नमति
पच्
Cooks
पचति
पा
Drinks
पिबति
भू
Become
भवति
रक्ष्
Protects
रक्षति
रट्
Repeats
रटति
वद्
Speaks
वदति
वस्
Lives
वसति
स्पृश्
Touches
स्पृशति
अट्
Wanders
अटति
अनु - गम्
Follows
अनुगच्छति
उप- दिश्
Instructs
उपदिशति
क्रन्द्
Cries
क्रन्दति
क्रीड्
Plays
क्रीडति
खन्
Digs
खनति
गद्
Speaks
गदति
गौ
Sings
गायति
चन्
Knows
चानाति
चुर्
Steals
चोरयति
जप्
Japa
जपति
तृ
Crosses Over
तरति
दृश्
Sees
पस्यति
ध्यौ
Meditates
ध्यायति
नी
Leads
नयति
पत्
Teaches
पाठयति
पल्
Fructifies
फलति
प्र- अर्थय्
Prays
प्रार्थयति
प्रच्छ्
Asks
पृच्छति
रोड्
Cries
रोदिति
म्लै
Decays
म्लायति
हस्
Laughs
हसति
वह्
Carries
वहति
आ-नी
Bring
आनयति
आह्वे
Call
आह्वयति
पठ्
Read
पठति
कृ
Do
करोति
ज्ञा
Know
जानाति
क्री
Buy
क्रीणाति
शक्
Able
शक्नोति
श्रु
Hear
शृणोति
दा
Give
ददाति
स्फुर्
Blossoms
स्फुरति
मुण्ड्
Shaves
मुण्डयति
अश्
Eat
अश्नाति
चल्
Moves
चलति
दंश्
Bites
दंशति
विक्री
Sells
विक्रीणाति
सिव्
Weaves
सीव्यति
रुद्
Cries
रोदिति
बुक्क्
Barks
बुक्कति
क्षिप्
Throws
क्षिपति
दु
Hurts
दुनोति
प्रवह्
Flows
प्रवहति
भज्
Eats
भक्ष्यति
भ्रम्
Wanders
भ्रमति
नृत्
Dances
नृत्यति
तक्ष्
Carpents
तक्षति
धातु
-
Meaning
-
क्रियापदम्