लट् लकार परस्मैपदी आत्मनेपदी धातु

लट् लकार आत्मनेपदी धातु
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतेइतेअन्ते
मध्यमपुरुषःसेइथेध्वे
उत्तमपुरुषःवहेमहे
लट् लकार आत्मनेपदी लभ् (To Get) धातु
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःलभतेलभेतेलभन्ते
मध्यमपुरुषःलभसेलभेथेलभध्वे
उत्तमपुरुषःलभेलभावहेलभामहे
लट् लकार परस्मैपदी धातु
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतितःअन्ति
मध्यमपुरुषःसिथः
उत्तमपुरुषःमिवःमः
लट् लकार परस्मैपदी पठ् (To Read) धातु
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपठतिपठतःपठन्ति
मध्यमपुरुषःपठसिपठथःपठथ
उत्तमपुरुषःपठामिपठावःपठामः
लट् लकार परस्मैपदी कृ (To Do) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्वन्ति
मध्यमपुरुषःकरोषिकुरुथःकुरुथ
उत्तमपुरुषःकरोमिकुर्वःकुर्मः
लट् लकार परस्मैपदी ज्ञा (To Know) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानातिजानीतःजानन्ति
मध्यमपुरुषःजानासिजानीथःजानीथ
उत्तमपुरुषःजानामिजानीवःजानीवः
लट् लकार परस्मैपदी क्री (To Buy) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःक्रीणातिक्रीणीतःक्रीणन्ति
मध्यमपुरुषःक्रीणासिक्रीणीथःक्रीणीथ
उत्तमपुरुषःक्रीणामिक्रीणीवःक्रीणीमः
लट् लकार परस्मैपदी शक् (To Able) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशक्नोतिशक्नुतःशक्नुवन्ति
मध्यमपुरुषःशक्नोषिशक्नुथःशक्नुथ
उत्तमपुरुषःशक्नोमिशक्नुवःशक्नुमः
लट् लकार परस्मैपदी श्रु (To Hear) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशृणोतिशृणुतःशृण्वन्ति
मध्यमपुरुषःशृणोषिशृणुथःशृणुथ
उत्तमपुरुषःशृणोमिशृण्वःशृण्मः
लट् लकार परस्मैपदी दा (To Give) धातु रूप
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःददातिदत्तःददति
मध्यमपुरुषःददासिदत्थःदत्थ
उत्तमपुरुषःददामिदद्वःदद्मः