Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
लट् लकार परस्मैपदी आत्मनेपदी धातु
लट् लकार आत्मनेपदी धातु
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ते
इते
अन्ते
मध्यमपुरुषः
से
इथे
ध्वे
उत्तमपुरुषः
इ
वहे
महे
लट् लकार आत्मनेपदी लभ् (To Get) धातु
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लभते
लभेते
लभन्ते
मध्यमपुरुषः
लभसे
लभेथे
लभध्वे
उत्तमपुरुषः
लभे
लभावहे
लभामहे
लट् लकार परस्मैपदी धातु
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ति
तः
अन्ति
मध्यमपुरुषः
सि
थः
थ
उत्तमपुरुषः
मि
वः
मः
लट् लकार परस्मैपदी पठ् (To Read) धातु
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठति
पठतः
पठन्ति
मध्यमपुरुषः
पठसि
पठथः
पठथ
उत्तमपुरुषः
पठामि
पठावः
पठामः
लट् लकार परस्मैपदी कृ (To Do) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
करोति
कुरुतः
कुर्वन्ति
मध्यमपुरुषः
करोषि
कुरुथः
कुरुथ
उत्तमपुरुषः
करोमि
कुर्वः
कुर्मः
लट् लकार परस्मैपदी ज्ञा (To Know) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
जानाति
जानीतः
जानन्ति
मध्यमपुरुषः
जानासि
जानीथः
जानीथ
उत्तमपुरुषः
जानामि
जानीवः
जानीवः
लट् लकार परस्मैपदी क्री (To Buy) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
क्रीणाति
क्रीणीतः
क्रीणन्ति
मध्यमपुरुषः
क्रीणासि
क्रीणीथः
क्रीणीथ
उत्तमपुरुषः
क्रीणामि
क्रीणीवः
क्रीणीमः
लट् लकार परस्मैपदी शक् (To Able) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शक्नोति
शक्नुतः
शक्नुवन्ति
मध्यमपुरुषः
शक्नोषि
शक्नुथः
शक्नुथ
उत्तमपुरुषः
शक्नोमि
शक्नुवः
शक्नुमः
लट् लकार परस्मैपदी श्रु (To Hear) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शृणोति
शृणुतः
शृण्वन्ति
मध्यमपुरुषः
शृणोषि
शृणुथः
शृणुथ
उत्तमपुरुषः
शृणोमि
शृण्वः
शृण्मः
लट् लकार परस्मैपदी दा (To Give) धातु रूप
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ददाति
दत्तः
ददति
मध्यमपुरुषः
ददासि
दत्थः
दत्थ
उत्तमपुरुषः
ददामि
दद्वः
दद्मः