विभक्ति

तकारान्त पलिङ्गः मरुत् – शब्दः
विभक्त्यः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मरुत् मरुतौ मरुतः
द्वितीया मरुतम् मरुतौ मरुतः
तृतीया मरुता मरुद्भ्याम् मरुद्भिः
चतुर्थी मरुते मरुद्भ्याम् मरुद्भ्यः
पञ्चमी मरुतः मरुद्भ्याम् मरुद्भ्यः
षष्ठी मरुतः मरुतोः मरुताम्
सप्तमी मरुति मरुतोः मरुत्सु
सम्बोधन (हे) मरुत् (हे) मरुतौ (हे) मरुतः
<< Previous << >> Next >>
राम 1 हरि 1 गुरु 1 तद् 1 रमा 2 फल 3 मरुत् 1 तद् 2 तद् 3 अस्मद् 4