Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
दकारान्तः नपुंसकलिङ्गम् तद् – शब्दः
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तत्
ते
तानि
द्वितीया
तत्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
अस्मद्
4