Aksharavidhya
संस्कृतम्
वेदान्तः
Toggle Menu
वर्णमाला
स्वराः
व्यञ्जनानि
व्याकरण
लट् लकार
परस्मैपदी
आत्मनेपदी
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
अकारान्तः नपुंसकलिङ्गम् फल – शब्दः
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फलम्
फले
फलानि
द्वितीया
फलम्
फले
फलानि
तृतीया
फलेन
फलाभ्याम्
फलैः
चतुर्थी
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी
फलस्य
फलयोः
फलानाम्
सप्तमी
गुरौ
फलयोः
फलेषु
सम्बोधन
(हे) फल
(हे) फले
(हे) फलानि
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
अस्मद्
4