विभक्ति

अकारान्तः नपुंसकलिङ्गम् फल – शब्दः
विभक्त्यः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पञ्चमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी गुरौ फलयोः फलेषु
सम्बोधन (हे) फल (हे) फले (हे) फलानि
<< Previous << >> Next >>
राम 1 हरि 1 गुरु 1 तद् 1 रमा 2 फल 3 मरुत् 1 तद् 2 तद् 3 अस्मद् 4