विभक्ति

उकारान्तः पलिङ्गः गुरु – शब्दः
विभक्त्यः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गुरुः गुरू गुरवः
द्वितीया गुरुम् गुरू गुरून्
तृतीया गुरुणा गुरुभ्याम् गुरुभिः
चतुर्थी गुरवे गुरुभ्याम् गुरुभ्यः
पञ्चमी गुरोः गुरुभ्याम् गुरुभ्यः
षष्ठी गुरोः गुर्वोः गुरूणाम्
सप्तमी गुरौ गुर्वोः गुरुषु
सम्बोधन (हे) गुरो (हे) गुरू (हे) गुरवः
<< Previous << >> Next >>
राम 1 हरि 1 गुरु 1 तद् 1 रमा 2 फल 3 मरुत् 1 तद् 2 तद् 3 अस्मद् 4